Svoboda | Graniru | BBC Russia | Golosameriki | Facebook
सामग्री पर जाएँ

कास्सोवारिस्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Cassowary
Southern cassowary at Jurong Bird Park, Singapore
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Animalia
सङ्घः Chordata
वर्गः Aves
गणः Struthioniformes
कुलम् Casuariidae
Kaup, 1847[]
वंशः Casuarius
Brisson, 1760[]
उपविभागीयस्तरः

Casuarius casuarius
Southern cassowary
Casuarius unappendiculatus
Northern cassowary
Casuarius bennetti
Dwarf cassowary
Casuarius lydekki[]

पर्यायपदानि

Casoarius Bont.
Struthio Linnaeus
Cela Moehr, 1752
Rhea Lacépède 1800

अयं कास्सोवारिस् कश्चन पक्षी अस्ति । अयम् उड्डयने असमर्थः । अयं पक्षी ईस्ट्-इण्डीस्-प्रदेशे भवति । १५१७ तमे वर्षे विश्वे एव प्रथमवारम् अस्य कास्सोवारिस्-पक्षिणः शवे (मृतशरीरम्) अन्यानि वस्तूनि प्रपूर्य तस्य आकारस्य रक्षणकार्यं प्राचलत् । तत् कार्यं हालेण्ड्-देशस्य आंस्टर्ड्याम् इत्यत्र प्राचलत् ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
  1. १.० १.१ १.२ Brands, S. (2012)
"https://sa.wikipedia.org/w/index.php?title=कास्सोवारिस्&oldid=480132" इत्यस्माद् प्रतिप्राप्तम्